Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদি ৎৱং দণ্ডৱদ্ ভৱন্ মাং প্ৰণমেস্তৰ্হ্যহম্ এতানি তুভ্যং প্ৰদাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদি ৎৱং দণ্ডৱদ্ ভৱন্ মাং প্রণমেস্তর্হ্যহম্ এতানি তুভ্যং প্রদাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒိ တွံ ဒဏ္ဍဝဒ် ဘဝန် မာံ ပြဏမေသ္တရှျဟမ် ဧတာနိ တုဘျံ ပြဒါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadi tvaM daNPavad bhavan mAM praNamEstarhyaham EtAni tubhyaM pradAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:9
21 अन्तरसन्दर्भाः  

yadi yuṣmākaṁ kareṣu yīśuṁ samarpayāmi, tarhi kiṁ dāsyatha? tadānīṁ te tasmai triṁśanmudrā dātuṁ sthirīkṛtavantaḥ|


tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|


yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|


etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


aparaṁ sa garvvito bhūtvā yat śayatāna iva daṇḍayogyo na bhavet tadarthaṁ tena navaśiṣyeṇa na bhavitavyaṁ|


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्