Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনা যোহনমুদ্দিশ্য ভাষিতম্| যোহনো ৱসনং মহাঙ্গৰোমজং তস্য কটৌ চৰ্ম্মকটিবন্ধনং; স চ শূককীটান্ মধু চ ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনা যোহনমুদ্দিশ্য ভাষিতম্| যোহনো ৱসনং মহাঙ্গরোমজং তস্য কটৌ চর্ম্মকটিবন্ধনং; স চ শূককীটান্ মধু চ ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနာ ယောဟနမုဒ္ဒိၑျ ဘာၐိတမ်၊ ယောဟနော ဝသနံ မဟာင်္ဂရောမဇံ တသျ ကဋော် စရ္မ္မကဋိဗန္ဓနံ; သ စ ၑူကကီဋာန် မဓု စ ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:4
12 अन्तरसन्दर्भाः  

yato yohan āgatya na bhuktavān na pītavāṁśca, tena lokā vadanti, sa bhūtagrasta iti|


vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣṭhanti|


asya yohanaḥ paridheyāni kramelakalomajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|


santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati|


paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyate tāvuṣṭralomajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्