Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অনন্তৰং যীশুৰম্মসি মজ্জিতুঃ সন্ তৎক্ষণাৎ তোযমধ্যাদ্ উত্থায জগাম, তদা জীমূতদ্ৱাৰে মুক্তে জাতে, স ঈশ্ৱৰস্যাত্মানং কপোতৱদ্ অৱৰুহ্য স্ৱোপৰ্য্যাগচ্ছন্তং ৱীক্ষাঞ্চক্ৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অনন্তরং যীশুরম্মসি মজ্জিতুঃ সন্ তৎক্ষণাৎ তোযমধ্যাদ্ উত্থায জগাম, তদা জীমূতদ্ৱারে মুক্তে জাতে, স ঈশ্ৱরস্যাত্মানং কপোতৱদ্ অৱরুহ্য স্ৱোপর্য্যাগচ্ছন্তং ৱীক্ষাঞ্চক্রে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အနန္တရံ ယီၑုရမ္မသိ မဇ္ဇိတုး သန် တတ္က္ၐဏာတ် တောယမဓျာဒ် ဥတ္ထာယ ဇဂါမ, တဒါ ဇီမူတဒွါရေ မုက္တေ ဇာတေ, သ ဤၑွရသျာတ္မာနံ ကပေါတဝဒ် အဝရုဟျ သွောပရျျာဂစ္ဆန္တံ ဝီက္ၐာဉ္စကြေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:16
14 अन्तरसन्दर्भाः  

sa jalādutthitamātro meghadvāraṁ muktaṁ kapotavat svasyopari avarohantamātmānañca dṛṣṭavān|


anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mocite meghadvāre tasmānmanujasūnunā īśvarasya dūtagaṇam avarohantamārohantañca drakṣyatha|


īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|


tāvanti dināni ye mānavā asmābhiḥ sārddhaṁ tiṣṭhanti teṣām ekena janenāsmābhiḥ sārddhaṁ yīśorutthāne sākṣiṇā bhavitavyaṁ|


paśya,meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|


so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्