Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদানোং যোহ্ন্নামা মজ্জযিতা যিহূদীযদেশস্য প্ৰান্তৰম্ উপস্থায প্ৰচাৰযন্ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদানোং যোহ্ন্নামা মজ্জযিতা যিহূদীযদেশস্য প্রান্তরম্ উপস্থায প্রচারযন্ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါနောံ ယောဟ္န္နာမာ မဇ္ဇယိတာ ယိဟူဒီယဒေၑသျ ပြာန္တရမ် ဥပသ္ထာယ ပြစာရယန် ကထယာမာသ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:1
27 अन्तरसन्दर्भाः  

aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryohanaḥ śreṣṭhaḥ kopi nārīto nājāyata; tathāpi svargarājyamadhye sarvvebhyo yaḥ kṣudraḥ sa yohanaḥ śreṣṭhaḥ|


anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ?


tadānīṁ te kathitavantaḥ, kecid vadanti tvaṁ majjayitā yohan, kecidvadanti, tvam eliyaḥ, kecicca vadanti, tvaṁ yirimiyo vā kaścid bhaviṣyadvādīti|


yato yuṣmākaṁ samīpaṁ yohani dharmmapathenāgate yūyaṁ taṁ na pratītha, kintu caṇḍālā gaṇikāśca taṁ pratyāyan, tad vilokyāpi yūyaṁ pratyetuṁ nākhidyadhvaṁ|


manaḥparāvarttanasya samucitaṁ phalaṁ phalata|


kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atoheto ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvāde ca viśvāsita|


bhaviṣyadvādināṁ grantheṣu lipiritthamāste, paśya svakīyadūtantu tavāgre preṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|


ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|


tayo rdūtayo rgatayoḥ sato ryohani sa lokān vaktumupacakrame, yūyaṁ madhyeprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?


tāvanti dināni ye mānavā asmābhiḥ sārddhaṁ tiṣṭhanti teṣām ekena janenāsmābhiḥ sārddhaṁ yīśorutthāne sākṣiṇā bhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्