Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 yuṣmākaṁ kalyāṇaṁ bhūyāt, tatastā āgatya tatpādayoḥ patitvā praṇemuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 युष्माकं कल्याणं भूयात्, ततस्ता आगत्य तत्पादयोः पतित्वा प्रणेमुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যুষ্মাকং কল্যাণং ভূযাৎ, ততস্তা আগত্য তৎপাদযোঃ পতিৎৱা প্ৰণেমুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যুষ্মাকং কল্যাণং ভূযাৎ, ততস্তা আগত্য তৎপাদযোঃ পতিৎৱা প্রণেমুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယုၐ္မာကံ ကလျာဏံ ဘူယာတ်, တတသ္တာ အာဂတျ တတ္ပာဒယေား ပတိတွာ ပြဏေမုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayOH patitvA praNEmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:9
18 अन्तरसन्दर्भाः  

tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|


haṭṭhe namaskāraṁ gururiti sambodhanañcaitāni sarvvāṇi vāñchanti|


yīśustā avādīt, mā bibhīta, yūyaṁ gatvā mama bhrātṛn gālīlaṁ yātuṁ vadata, tatra te māṁ drakṣyanti|


tatra taṁ saṁvīkṣya praṇemuḥ, kintu kecit sandigdhavantaḥ|


tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,


sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā|


tadā te taṁ bhajamānā mahānandena yirūśālamaṁ pratyājagmuḥ|


tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|


tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|


tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamaye śiṣyā ekatra militvā yihūdīyebhyo bhiyā dvāraruddham akurvvan, etasmin kāle yīśusteṣāṁ madhyasthāne tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|


tadā thomā avadat, he mama prabho he madīśvara|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्