Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:66 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

66 tataste gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kṛtvā rakṣigaṇaṁ niyojya śmaśānaṁ rakṣayāmāsuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

66 ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

66 ততস্তে গৎৱা তদ্দূाৰপাষাণং মুদ্ৰাঙ্কিতং কৃৎৱা ৰক্ষিগণং নিযোজ্য শ্মশানং ৰক্ষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

66 ততস্তে গৎৱা তদ্দূाরপাষাণং মুদ্রাঙ্কিতং কৃৎৱা রক্ষিগণং নিযোজ্য শ্মশানং রক্ষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

66 တတသ္တေ ဂတွာ တဒ္ဒူाရပါၐာဏံ မုဒြာင်္ကိတံ ကၖတွာ ရက္ၐိဂဏံ နိယောဇျ ၑ္မၑာနံ ရက္ၐယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

66 tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:66
10 अन्तरसन्दर्भाः  

svārthaṁ śaile yat śmaśānaṁ cakhāna, tanmadhye tatkāyaṁ nidhāya tasya dvāri vṛhatpāṣāṇaṁ dadau|


tadā pīlāta avādīt, yuṣmākaṁ samīpe rakṣigaṇa āste, yūyaṁ gatvā yathā sādhyaṁ rakṣayata|


striyo gacchanti, tadā rakṣiṇāṁ kecit puraṁ gatvā yadyad ghaṭitaṁ tatsarvvaṁ pradhānayājakān jñāpitavantaḥ|


tadā mahān bhūkampo'bhavat; parameśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupaviveśa|


etarhi nirīkṣya pāṣāṇo dvāro 'pasārita iti dadṛśuḥ|


anantaraṁ saptāhasya prathamadine 'tipratyūṣe 'ndhakāre tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat|


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt||


aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्