Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tato yīśoḥ parakarevvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalokaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশোঃ পৰকৰেৱ্ৱৰ্পযিতা যিহূদাস্তৎপ্ৰাণাদণ্ডাজ্ঞাং ৱিদিৎৱা সন্তপ্তমনাঃ প্ৰধানযাজকলোকপ্ৰাচীনানাং সমক্ষং তাস্ত্ৰীংশন্মুদ্ৰাঃ প্ৰতিদাযাৱাদীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশোঃ পরকরেৱ্ৱর্পযিতা যিহূদাস্তৎপ্রাণাদণ্ডাজ্ঞাং ৱিদিৎৱা সন্তপ্তমনাঃ প্রধানযাজকলোকপ্রাচীনানাং সমক্ষং তাস্ত্রীংশন্মুদ্রাঃ প্রতিদাযাৱাদীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑေား ပရကရေဝွရ္ပယိတာ ယိဟူဒါသ္တတ္ပြာဏာဒဏ္ဍာဇ္ဉာံ ဝိဒိတွာ သန္တပ္တမနား ပြဓာနယာဇကလောကပြာစီနာနာံ သမက္ၐံ တာသ္တြီံၑန္မုဒြား ပြတိဒါယာဝါဒီတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzOH parakarEvvarpayitA yihUdAstatprANAdaNPAjnjAM viditvA santaptamanAH pradhAnayAjakalOkaprAcInAnAM samakSaM tAstrIMzanmudrAH pratidAyAvAdIt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:3
15 अन्तरसन्दर्भाः  

pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,


tasmin datte sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|


tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|


tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tena kṣetramekaṁ krītam aparaṁ tasmin adhomukhe bhṛmau patite sati tasyodarasya vidīrṇatvāt sarvvā nāḍyo niragacchan|


sa īśvarīyaḥ śokaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śoko mṛtyuṁ sādhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्