Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:75 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

75 kukkuṭaravāt prāk tvaṁ māṁ trirapāhnoṣyase, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmṛtya bahiritvā khedād bhṛśaṁ cakranda|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

75 कुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा खेदाद् भृशं चक्रन्द।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

75 কুক্কুটৰৱাৎ প্ৰাক্ ৎৱং মাং ত্ৰিৰপাহ্নোষ্যসে, যৈষা ৱাগ্ যীশুনাৱাদি তাং পিতৰঃ সংস্মৃত্য বহিৰিৎৱা খেদাদ্ ভৃশং চক্ৰন্দ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

75 কুক্কুটরৱাৎ প্রাক্ ৎৱং মাং ত্রিরপাহ্নোষ্যসে, যৈষা ৱাগ্ যীশুনাৱাদি তাং পিতরঃ সংস্মৃত্য বহিরিৎৱা খেদাদ্ ভৃশং চক্রন্দ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

75 ကုက္ကုဋရဝါတ် ပြာက် တွံ မာံ တြိရပါဟ္နောၐျသေ, ယဲၐာ ဝါဂ် ယီၑုနာဝါဒိ တာံ ပိတရး သံသ္မၖတျ ဗဟိရိတွာ ခေဒါဒ် ဘၖၑံ စကြန္ဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

75 kukkuTaravAt prAk tvaM mAM trirapAhnOSyasE, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khEdAd bhRzaM cakranda|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:75
11 अन्तरसन्दर्भाः  

pṛthvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|


tato yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|


kintu so'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinomi, tadā sapadi kukkuṭo rurāva|


tato yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknoṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnoṣyase|


aparāt kastvāṁ viśeṣayati? tubhyaṁ yanna datta tādṛśaṁ kiṁ dhārayasi? adatteneva dattena vastunā kutaḥ ślāghase?


he bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpe patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādṛkparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


yūyañceśvarasya śaktitaḥ śeṣakāle prakāśyaparitrāṇārthaṁ viśvāsena rakṣyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्