Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:67 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

67 tato lokaistadāsye niṣṭhīvitaṁ kecit pratalamāhatya kecicca capeṭamāhatya babhāṣire,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

67 ततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

67 ততো লোকৈস্তদাস্যে নিষ্ঠীৱিতং কেচিৎ প্ৰতলমাহত্য কেচিচ্চ চপেটমাহত্য বভাষিৰে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

67 ততো লোকৈস্তদাস্যে নিষ্ঠীৱিতং কেচিৎ প্রতলমাহত্য কেচিচ্চ চপেটমাহত্য বভাষিরে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

67 တတော လောကဲသ္တဒါသျေ နိၐ္ဌီဝိတံ ကေစိတ် ပြတလမာဟတျ ကေစိစ္စ စပေဋမာဟတျ ဗဘာၐိရေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

67 tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:67
24 अन्तरसन्दर्भाः  

he khrīṣṭa tvāṁ kaścapeṭamāhatavān? iti gaṇayitvā vadāsmān|


tatastasya gātre niṣṭhīvaṁ datvā tena vetreṇa śira ājaghnuḥ|


kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|


te tamupahasya kaśayā prahṛtya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tṛtīyadine protthāsyati|


tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣepa tathā tanmukhamācchādya capeṭena hatvā gaditavān gaṇayitvā vada, anucarāśca capeṭaistamājaghnuḥ


tasyottamāṅge vetrāghātaṁ cakrustadgātre niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhe jānupātaṁ praṇomuḥ


tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?


he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capeṭenāhantum ārabhata|


vayamadyāpi jagataḥ sammārjanīyogyā avakarā iva sarvvai rmanyāmahe|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्