Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 kenopāyena yīśuṁ dhṛtvā hantuṁ śaknuyuriti mantrayāñcakruḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 केनोपायेन यीशुं धृत्वा हन्तुं शक्नुयुरिति मन्त्रयाञ्चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কেনোপাযেন যীশুং ধৃৎৱা হন্তুং শক্নুযুৰিতি মন্ত্ৰযাঞ্চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কেনোপাযেন যীশুং ধৃৎৱা হন্তুং শক্নুযুরিতি মন্ত্রযাঞ্চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကေနောပါယေန ယီၑုံ ဓၖတွာ ဟန္တုံ ၑက္နုယုရိတိ မန္တြယာဉ္စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kEnOpAyEna yIzuM dhRtvA hantuM zaknuyuriti mantrayAnjcakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:4
10 अन्तरसन्दर्भाः  

tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|


re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve|


tadā nistārotsavakiṇvahīnapūpotsavayorārambhasya dinadvaye 'vaśiṣṭe pradhānayājakā adhyāpakāśca kenāpi chalena yīśuṁ dharttāṁ hantuñca mṛgayāñcakrire;


taddinamārabhya te kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārebhire|


he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?


asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ teṣāṁ vaṁśanāśanāya teṣāṁ navajātān śiśūn bahi rnirakṣepayat|


kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्