Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 anantaraṁ yīśuḥ śiṣyaiḥ sākaṁ getśimānīnāmakaṁ sthānaṁ prasthāya tebhyaḥ kathitavān, adaḥ sthānaṁ gatvā yāvadahaṁ prārthayiṣye tāvad yūyamatropaviśata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অনন্তৰং যীশুঃ শিষ্যৈঃ সাকং গেৎশিমানীনামকং স্থানং প্ৰস্থায তেভ্যঃ কথিতৱান্, অদঃ স্থানং গৎৱা যাৱদহং প্ৰাৰ্থযিষ্যে তাৱদ্ যূযমত্ৰোপৱিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অনন্তরং যীশুঃ শিষ্যৈঃ সাকং গেৎশিমানীনামকং স্থানং প্রস্থায তেভ্যঃ কথিতৱান্, অদঃ স্থানং গৎৱা যাৱদহং প্রার্থযিষ্যে তাৱদ্ যূযমত্রোপৱিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အနန္တရံ ယီၑုး ၑိၐျဲး သာကံ ဂေတ္ၑိမာနီနာမကံ သ္ထာနံ ပြသ္ထာယ တေဘျး ကထိတဝါန်, အဒး သ္ထာနံ ဂတွာ ယာဝဒဟံ ပြာရ္ထယိၐျေ တာဝဒ် ယူယမတြောပဝိၑတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 anantaraM yIzuH ziSyaiH sAkaM gEtzimAnInAmakaM sthAnaM prasthAya tEbhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiSyE tAvad yUyamatrOpavizata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:36
10 अन्तरसन्दर्भाः  

tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


sa dvitīyavāraṁ prārthayāñcakre, he mattāta, na pīte yadi kaṁsamidaṁ matto dūraṁ yātuṁ na śaknoti, tarhi tvadicchāvad bhavatu|


tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyatil


sa ca dehavāsakāle bahukrandanenāśrupātena ca mṛtyuta uddharaṇe samarthasya pituḥ samīpe punaḥ punarvinatiṁ prarthanāñca kṛtvā tatphalarūpiṇīṁ śaṅkāto rakṣāṁ prāpya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्