Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 pitarastaṁ provāca, bhavāṁścet sarvveṣāṁ vighnarūpo bhavati, tathāpi mama na bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 पितरस्तं प्रोवाच, भवांश्चेत् सर्व्वेषां विघ्नरूपो भवति, तथापि मम न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পিতৰস্তং প্ৰোৱাচ, ভৱাংশ্চেৎ সৰ্ৱ্ৱেষাং ৱিঘ্নৰূপো ভৱতি, তথাপি মম ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পিতরস্তং প্রোৱাচ, ভৱাংশ্চেৎ সর্ৱ্ৱেষাং ৱিঘ্নরূপো ভৱতি, তথাপি মম ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပိတရသ္တံ ပြောဝါစ, ဘဝါံၑ္စေတ် သရွွေၐာံ ဝိဃ္နရူပေါ ဘဝတိ, တထာပိ မမ န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:33
15 अन्तरसन्दर्भाः  

kintu śmaśānāt samutthāya yuṣmākamagre'haṁ gālīlaṁ gamiṣyāmi|


tato yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|


tadā pitaraḥ pratibabhāṣe, yadyapi sarvveṣāṁ pratyūho bhavati tathāpi mama naiva bhaviṣyati|


tadā sovadat, he prabhohaṁ tvayā sārddhaṁ kārāṁ mṛtiñca yātuṁ majjitosmi|


bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|


aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|


virodhād darpād vā kimapi mā kuruta kintu namratayā svebhyo'parān viśiṣṭān manyadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्