Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 tadānīṁ yīśustānavocat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvveṣāṁ vighnarūpo bhaviṣyāmi, yato likhitamāste, "meṣāṇāṁ rakṣako yastaṁ prahariṣyāmyahaṁ tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati"||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তদানীং যীশুস্তানৱোচৎ, অস্যাং ৰজন্যামহং যুষ্মাকং সৰ্ৱ্ৱেষাং ৱিঘ্নৰূপো ভৱিষ্যামি, যতো লিখিতমাস্তে, "মেষাণাং ৰক্ষকো যস্তং প্ৰহৰিষ্যাম্যহং ততঃ| মেষাণাং নিৱহো নূনং প্ৰৱিকীৰ্ণো ভৱিষ্যতি"||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তদানীং যীশুস্তানৱোচৎ, অস্যাং রজন্যামহং যুষ্মাকং সর্ৱ্ৱেষাং ৱিঘ্নরূপো ভৱিষ্যামি, যতো লিখিতমাস্তে, "মেষাণাং রক্ষকো যস্তং প্রহরিষ্যাম্যহং ততঃ| মেষাণাং নিৱহো নূনং প্রৱিকীর্ণো ভৱিষ্যতি"||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တဒါနီံ ယီၑုသ္တာနဝေါစတ်, အသျာံ ရဇနျာမဟံ ယုၐ္မာကံ သရွွေၐာံ ဝိဃ္နရူပေါ ဘဝိၐျာမိ, ယတော လိခိတမာသ္တေ, "မေၐာဏာံ ရက္ၐကော ယသ္တံ ပြဟရိၐျာမျဟံ တတး၊ မေၐာဏာံ နိဝဟော နူနံ ပြဝိကီရ္ဏော ဘဝိၐျတိ"။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaM sarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE, "mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati"||

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:31
16 अन्तरसन्दर्भाः  

manujasutamadhi yādṛśaṁ likhitamāste, tadanurūpā tadgati rbhaviṣyati; kintu yena puṁsā sa parakareṣu samarpayiṣyate, hā hā cet sa nājaniṣyata, tadā tasya kṣemamabhaviṣyat|


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|


paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्