Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tadā sa gaditavān, madhyenagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālaye nistāramahabhojyaṁ bhokṣye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তদা স গদিতৱান্, মধ্যেনগৰমমুকপুংসঃ সমীপং ৱ্ৰজিৎৱা ৱদত, গুৰু ৰ্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তাৰমহভোজ্যং ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তদা স গদিতৱান্, মধ্যেনগরমমুকপুংসঃ সমীপং ৱ্রজিৎৱা ৱদত, গুরু র্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তারমহভোজ্যং ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဒါ သ ဂဒိတဝါန်, မဓျေနဂရမမုကပုံသး သမီပံ ဝြဇိတွာ ဝဒတ, ဂုရု ရ္ဂဒိတဝါန်, မတ္ကာလး သဝိဓး, သဟ ၑိၐျဲသ္တွဒါလယေ နိသ္တာရမဟဘောဇျံ ဘောက္ၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:18
18 अन्तरसन्दर्भाः  

tatra yadi kaścit kiñcid vakṣyati, tarhi vadiṣyathaḥ, etasyāṁ prabhoḥ prayojanamāste, tena sa tatkṣaṇāt praheṣyati|


yūyaṁ nāyaketi sambhāṣitā mā bhavata, yato yuṣmākamekaḥ khrīṣṭaeva nāyakaḥ|


kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru


tadā śiṣyā yīśostādṛśanideśānurūpakarmma vidhāya tatra nistāramahabhojyamāsādayāmāsuḥ|


yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśena hantuṁ parakareṣu samarpiṣyate|


tadā sa sapadi yīśumupāgatya he guro, praṇamāmītyuktvā taṁ cucumbe|


itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandire'tiṣṭhaṁ tadā māṁ dharttaṁ na pravṛttāḥ, kintvidānīṁ yuṣmākaṁ samayondhakārasya cādhipatyamasti|


iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|


tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|


nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|


tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


tadā yīśustām avadat he mariyam| tataḥ sā parāvṛtya pratyavadat he rabbūnī arthāt he guro|


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|


tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|


ataeva yūyam utsave'smin yāta nāham idānīm asminnutsave yāmi yato mama samaya idānīṁ na sampūrṇaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्