Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:44 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

44 tadā te prativadiṣyanti, he prabho, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā videśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsevāmahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 তদা তে প্ৰতিৱদিষ্যন্তি, হে প্ৰভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কাৰাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 তদা তে প্রতিৱদিষ্যন্তি, হে প্রভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কারাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 တဒါ တေ ပြတိဝဒိၐျန္တိ, ဟေ ပြဘော, ကဒါ တွာံ က္ၐုဓိတံ ဝါ ပိပါသိတံ ဝါ ဝိဒေၑိနံ ဝါ နဂ္နံ ဝါ ပီဍိတံ ဝါ ကာရာသ္ထံ ဝီက္ၐျ တွာံ နာသေဝါမဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vA pipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaM vIkSya tvAM nAsEvAmahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:44
14 अन्तरसन्दर्भाः  

yo bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhatte, sa bhaviṣyadvādinaḥ phalaṁ lapsyate, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhatte sa dhārmmikamānavasya phalaṁ prāpsyati|


videśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|


tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhireṣāṁ kañcana kṣodiṣṭhaṁ prati yannākāri, tanmāṁ pratyeva nākāri|


dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|


tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhṛtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kṛtāni?


kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्