Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 yena vardvyate tasminnaivārpiṣyate, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yena na vardvyate, tasyāntike yat kiñcana tiṣṭhati, tadapi punarneṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেন ৱৰ্দ্ৱ্যতে তস্মিন্নৈৱাৰ্পিষ্যতে, তস্যৈৱ চ বাহুল্যং ভৱিষ্যতি, কিন্তু যেন ন ৱৰ্দ্ৱ্যতে, তস্যান্তিকে যৎ কিঞ্চন তিষ্ঠতি, তদপি পুনৰ্নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেন ৱর্দ্ৱ্যতে তস্মিন্নৈৱার্পিষ্যতে, তস্যৈৱ চ বাহুল্যং ভৱিষ্যতি, কিন্তু যেন ন ৱর্দ্ৱ্যতে, তস্যান্তিকে যৎ কিঞ্চন তিষ্ঠতি, তদপি পুনর্নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေန ဝရ္ဒွျတေ တသ္မိန္နဲဝါရ္ပိၐျတေ, တသျဲဝ စ ဗာဟုလျံ ဘဝိၐျတိ, ကိန္တု ယေန န ဝရ္ဒွျတေ, တသျာန္တိကေ ယတ် ကိဉ္စန တိၐ္ဌတိ, တဒပိ ပုနရ္နေၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaM bhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati, tadapi punarnESyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:29
16 अन्तरसन्दर्भाः  

yasmād yasyāntike varddhate, tasmāyeva dāyiṣyate, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntike na varddhate, tasya yat kiñcanāste, tadapi tasmād ādāyiṣyate|


tataste pratyavadan, tān kaluṣiṇo dāruṇayātanābhirāhaniṣyati, ye ca samayānukramāt phalāni dāsyanti, tādṛśeṣu kṛṣīvaleṣu kṣetraṁ samarpayiṣyati|


atosmāt tāṁ poṭalikām ādāya yasya daśa poṭalikāḥ santi tasminnarpayata|


yasyāśraye varddhate tasmai aparamapi dāsyate, kintu yasyāśraye na varddhate tasya yat kiñcidasti tadapi tasmān neṣyate|


kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|


ato yūyaṁ kena prakāreṇa śṛṇutha tatra sāvadhānā bhavata, yasya samīpe barddhate tasmai punardāsyate kintu yasyāśraye na barddhate tasya yadyadasti tadapi tasmāt neṣyate|


yadīdṛśaṁ karmma karttuṁ na vārayāmastarhi sarvve lokāstasmin viśvasiṣyanti romilokāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchetsyanti|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|


ataḥ kutaḥ patito 'si tat smṛtvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cet tvayā manasi na parivarttite 'haṁ tūrṇam āgatya tava dīpavṛkṣaṁ svasthānād apasārayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्