Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 ato jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dine kasmin daṇḍe vāgamiṣyati, tad yuṣmābhi rna jñāyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতো জাগ্ৰতঃ সন্তস্তিষ্ঠত, মনুজসুতঃ কস্মিন্ দিনে কস্মিন্ দণ্ডে ৱাগমিষ্যতি, তদ্ যুষ্মাভি ৰ্ন জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতো জাগ্রতঃ সন্তস্তিষ্ঠত, মনুজসুতঃ কস্মিন্ দিনে কস্মিন্ দণ্ডে ৱাগমিষ্যতি, তদ্ যুষ্মাভি র্ন জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော ဇာဂြတး သန္တသ္တိၐ္ဌတ, မနုဇသုတး ကသ္မိန် ဒိနေ ကသ္မိန် ဒဏ္ဍေ ဝါဂမိၐျတိ, တဒ် ယုၐ္မာဘိ ရ္န ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:13
12 अन्तरसन्दर्भाः  

sa dāso yadā nāpekṣate, yañca daṇḍaṁ na jānāti, tatkālaeva tatprabhurupasthāsyati|


kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vedmi|


yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|


iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|


yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|


ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|


kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|


sarvveṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्