Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparaṁ deśasya vipakṣo deśo rājyasya vipakṣo rājyaṁ bhaviṣyati, sthāne sthāne ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং দেশস্য ৱিপক্ষো দেশো ৰাজ্যস্য ৱিপক্ষো ৰাজ্যং ভৱিষ্যতি, স্থানে স্থানে চ দুৰ্ভিক্ষং মহামাৰী ভূকম্পশ্চ ভৱিষ্যন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং দেশস্য ৱিপক্ষো দেশো রাজ্যস্য ৱিপক্ষো রাজ্যং ভৱিষ্যতি, স্থানে স্থানে চ দুর্ভিক্ষং মহামারী ভূকম্পশ্চ ভৱিষ্যন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ ဒေၑသျ ဝိပက္ၐော ဒေၑော ရာဇျသျ ဝိပက္ၐော ရာဇျံ ဘဝိၐျတိ, သ္ထာနေ သ္ထာနေ စ ဒုရ္ဘိက္ၐံ မဟာမာရီ ဘူကမ္ပၑ္စ ဘဝိၐျန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:7
20 अन्तरसन्दर्भाः  

nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|


āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|


ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|


sa ekakṛtvaḥ śabdo niścalaviṣayāṇāṁ sthitaye nirmmitānāmiva cañcalavastūnāṁ sthānāntarīkaraṇaṁ prakāśayati|


anantaraṁ yadā sa ṣaṣṭhamudrāmamocayat tadā mayi nirīkṣamāṇe mahān bhūkampo 'bhavat sūryyaśca uṣṭralomajavastravat kṛṣṇavarṇaścandramāśca raktasaṅkāśo 'bhavat


aparaṁ tṛtīyamudrāyāṁ tana mocitāyāṁ tṛtīyasya prāṇina āgatya paśyeti vāk mayā śrutā, tataḥ kālavarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo haste tulā tiṣṭhati


anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā godhūmānāmekaḥ seṭako mudrāpādaikamūlyaḥ, yavānāñca seṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|


tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्