Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 kutra yāme stena āgamiṣyatīti ced gṛhastho jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কুত্ৰ যামে স্তেন আগমিষ্যতীতি চেদ্ গৃহস্থো জ্ঞাতুম্ অশক্ষ্যৎ, তৰ্হি জাগৰিৎৱা তং সন্ধিং কৰ্ত্তিতুম্ অৱাৰযিষ্যৎ তদ্ জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কুত্র যামে স্তেন আগমিষ্যতীতি চেদ্ গৃহস্থো জ্ঞাতুম্ অশক্ষ্যৎ, তর্হি জাগরিৎৱা তং সন্ধিং কর্ত্তিতুম্ অৱারযিষ্যৎ তদ্ জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကုတြ ယာမေ သ္တေန အာဂမိၐျတီတိ စေဒ် ဂၖဟသ္ထော ဇ္ဉာတုမ် အၑက္ၐျတ်, တရှိ ဇာဂရိတွာ တံ သန္ဓိံ ကရ္တ္တိတုမ် အဝါရယိၐျတ် တဒ် ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:43
18 अन्तरसन्दर्भाः  

tadā sa yāminyāścaturthaprahare padbhyāṁ vrajan teṣāmantikaṁ gatavān|


tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,


yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyate, tasmāt jāgrataḥ santastiṣṭhata|


yuṣmābhiravadhīyatāṁ, yato yuṣmābhi ryatra na budhyate, tatraiva daṇḍe manujasuta āyāsyati|


tadā tāsu kretuṁ gatāsu vara ājagāma, tato yāḥ sajjitā āsan, tāstena sākaṁ vivāhīyaṁ veśma praviviśuḥ|


ato jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dine kasmin daṇḍe vāgamiṣyati, tad yuṣmābhi rna jñāyate|


gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;


atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāme sindhūpari padbhyāṁ vrajan teṣāṁ samīpametya teṣāmagre yātum udyataḥ|


yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|


aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|


yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|


aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|


ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्