Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān praheṣyati, te vyomna ekasīmāto'parasīmāṁ yāvat caturdiśastasya manonītajanān ānīya melayiṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তদানীং স মহাশব্দাযমানতূৰ্য্যা ৱাদকান্ নিজদূতান্ প্ৰহেষ্যতি, তে ৱ্যোম্ন একসীমাতোঽপৰসীমাং যাৱৎ চতুৰ্দিশস্তস্য মনোনীতজনান্ আনীয মেলযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তদানীং স মহাশব্দাযমানতূর্য্যা ৱাদকান্ নিজদূতান্ প্রহেষ্যতি, তে ৱ্যোম্ন একসীমাতোঽপরসীমাং যাৱৎ চতুর্দিশস্তস্য মনোনীতজনান্ আনীয মেলযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တဒါနီံ သ မဟာၑဗ္ဒာယမာနတူရျျာ ဝါဒကာန် နိဇဒူတာန် ပြဟေၐျတိ, တေ ဝျောမ္န ဧကသီမာတော'ပရသီမာံ ယာဝတ် စတုရ္ဒိၑသ္တသျ မနောနီတဇနာန် အာနီယ မေလယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:31
44 अन्तरसन्दर्भाः  

arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya


tasya kleśasya samayo yadi hsvo na kriyeta, tarhi kasyāpi prāṇino rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manonītamanujānāṁ kṛte sa kālo hsvīkariṣyate|


yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|


uḍumbarapādapasya dṛṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyante, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jānītha;


yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,


yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|


anyacca sa nijadūtān prahitya nabhobhūmyoḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanonītalokān saṁgrahīṣyati|


tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,


kintu yīśūstaddeśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgṛhyaikajātiṁ kariṣyati ca, tasmin vatsare kiyaphā mahāyājakatvapade niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|


tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt teṣāṁ śabdo mahīṁ vyāpnod vākyañca nikhilaṁ jagat|


sarvvairasmābhi rmahānidrā na gamiṣyate kintvantimadine tūryyāṁ vāditāyām ekasmin vipale nimiṣaikamadhye sarvvai rūpāntaraṁ gamiṣyate, yatastūrī vādiṣyate, mṛtalokāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|


tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|


yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|


he bhrātaraḥ, asmākaṁ prabho ryīśukhrīṣṭasyāgamanaṁ tasya samīpe 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmaheे,


taṁ śabdaṁ śrutvā śrotārastādṛśaṁ sambhāṣaṇaṁ yat puna rna jāyate tat prārthitavantaḥ|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate||


anantaraṁ catvāro divyadūtā mayā dṛṣṭāḥ, te pṛthivyāścaturṣu koṇeṣu tiṣṭhanataḥ pṛthivyāṁ samudre vṛkṣeṣu ca vāyu ryathā na vahet tathā pṛthivyāścaturo vāyūn dhārayanti|


aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्