Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 tasya kleśasya samayo yadi hsvo na kriyeta, tarhi kasyāpi prāṇino rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manonītamanujānāṁ kṛte sa kālo hsvīkariṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तस्य क्लेशस्य समयो यदि ह्स्वो न क्रियेत, तर्हि कस्यापि प्राणिनो रक्षणं भवितुं न शक्नुयात्, किन्तु मनोनीतमनुजानां कृते स कालो ह्स्वीकरिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্ৰিযেত, তৰ্হি কস্যাপি প্ৰাণিনো ৰক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্রিযেত, তর্হি কস্যাপি প্রাণিনো রক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকরিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တသျ က္လေၑသျ သမယော ယဒိ ဟ္သွော န ကြိယေတ, တရှိ ကသျာပိ ပြာဏိနော ရက္ၐဏံ ဘဝိတုံ န ၑက္နုယာတ်, ကိန္တု မနောနီတမနုဇာနာံ ကၖတေ သ ကာလော ဟ္သွီကရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:22
13 अन्तरसन्दर्भाः  

yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|


tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān praheṣyati, te vyomna ekasīmāto'parasīmāṁ yāvat caturdiśastasya manonītajanān ānīya melayiṣyanti|


aparañca parameśvaro yadi tasya samayasya saṁkṣepaṁ na karoti tarhi kasyāpi prāṇabhṛto rakṣā bhavituṁ na śakṣyati, kintu yān janān manonītān akarot teṣāṁ svamanonītānāṁ hetoḥ sa tadanehasaṁ saṁkṣepsyati|


īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?


tadarthaṁ ribkānāmikayā yoṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhe dhṛte tasyāḥ santānayoḥ prasavāt pūrvvaṁ kiñca tayoḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ


khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe|


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्