Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 bahuṣu vighnaṁ prāptavatsu parasparam ṛृtīyāṁ kṛtavatsu ca eko'paraṁ parakareṣu samarpayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 বহুষু ৱিঘ্নং প্ৰাপ্তৱৎসু পৰস্পৰম্ ঋृতীযাং কৃতৱৎসু চ একোঽপৰং পৰকৰেষু সমৰ্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 বহুষু ৱিঘ্নং প্রাপ্তৱৎসু পরস্পরম্ ঋृতীযাং কৃতৱৎসু চ একোঽপরং পরকরেষু সমর্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဗဟုၐု ဝိဃ္နံ ပြာပ္တဝတ္သု ပရသ္ပရမ် ၒृတီယာံ ကၖတဝတ္သု စ ဧကော'ပရံ ပရကရေၐု သမရ္ပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:10
17 अन्तरसन्दर्भाः  

sahajaḥ sahajaṁ tātaḥ sutañca mṛtau samarpayiṣyati, apatyāgi svasvapitroे rvipakṣībhūya tau ghātayiṣyanti|


kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|


tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī|


tathā bahavo mṛṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|


tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahasteṣu samarpayiṣyate, tathā patyāni mātāpitro rvipakṣatayā tau ghātayiṣyanti|


kutracit kleśe upadrave vā samupasthite tadaiva vighnaṁ prāpnuvanti taeva uptabījapāṣāṇabhūmisvarūpāḥ|


kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|


āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|


yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


mama prathamapratyuttarasamaye ko'pi mama sahāyo nābhavat sarvve māṁ paryyatyajan tān prati tasya doṣasya gaṇanā na bhūyāt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्