Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 ataste yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu teṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatasteṣāṁ vākyamātraṁ sāraṁ kāryye kimapi nāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কৰ্ম্মানুৰূপং কৰ্ম্ম ন কুৰুধ্ৱং; যতস্তেষাং ৱাক্যমাত্ৰং সাৰং কাৰ্য্যে কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কর্ম্মানুরূপং কর্ম্ম ন কুরুধ্ৱং; যতস্তেষাং ৱাক্যমাত্রং সারং কার্য্যে কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတသ္တေ ယုၐ္မာန် ယဒျတ် မန္တုမ် အာဇ္ဉာပယန္တိ, တတ် မနျဓွံ ပါလယဓွဉ္စ, ကိန္တု တေၐာံ ကရ္မ္မာနုရူပံ ကရ္မ္မ န ကုရုဓွံ; ယတသ္တေၐာံ ဝါကျမာတြံ သာရံ ကာရျျေ ကိမပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:3
16 अन्तरसन्दर्भाः  

anantaraṁ sonyasutasya samīpaṁ gatvā tathaiva kathtivān; tataḥ sa pratyuvāca, maheccha yāmi, kintu na gataḥ|


adhyāpakāḥ phirūśinaśca mūsāsane upaviśanti,


te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|


tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|


yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|


bhaktaveśāḥ kintvasvīkṛtabhaktiguṇā bhaviṣyanti; etādṛśānāṁ lokānāṁ saṁmargaṁ parityaja|


īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्