Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 he andhāḥ phirūśilokā ādau pānapātrāṇāṁ bhojanapātrāṇāñcābhyantaraṁ pariṣkuruta, tena teṣāṁ bahirapi pariṣkāriṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে অন্ধাঃ ফিৰূশিলোকা আদৌ পানপাত্ৰাণাং ভোজনপাত্ৰাণাঞ্চাভ্যন্তৰং পৰিষ্কুৰুত, তেন তেষাং বহিৰপি পৰিষ্কাৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে অন্ধাঃ ফিরূশিলোকা আদৌ পানপাত্রাণাং ভোজনপাত্রাণাঞ্চাভ্যন্তরং পরিষ্কুরুত, তেন তেষাং বহিরপি পরিষ্কারিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ အန္ဓား ဖိရူၑိလောကာ အာဒေါ် ပါနပါတြာဏာံ ဘောဇနပါတြာဏာဉ္စာဘျန္တရံ ပရိၐ္ကုရုတ, တေန တေၐာံ ဗဟိရပိ ပရိၐ္ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:26
12 अन्तरसन्दर्भाः  

pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalena pādapaḥ paricīyate|


sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣe, majjayituryohana uttamāṅgaṁ bhājane samānīya mahyaṁ viśrāṇaya|


āpanādāgatya majjanaṁ vinā na khādanti; tathā pānapātrāṇāṁ jalapātrāṇāṁ pittalapātrāṇām āsanānāñca jale majjanam ityādayonyepi bahavasteṣāmācārāḥ santi|


tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|


tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|


ataeva he priyatamāḥ, etādṛśīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanoḥ sarvvamālinyam apamṛjyeśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


īśvarasya samīpavarttino bhavata tena sa yuṣmākaṁ samīpavarttī bhaviṣyati| he pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| he dvimanolokāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्