Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 tataḥ sa nijadāseyān babhāṣe, vivāhīyaṁ bhojyamāsāditamāste, kintu nimantritā janā ayogyāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স নিজদাসেযান্ বভাষে, ৱিৱাহীযং ভোজ্যমাসাদিতমাস্তে, কিন্তু নিমন্ত্ৰিতা জনা অযোগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স নিজদাসেযান্ বভাষে, ৱিৱাহীযং ভোজ্যমাসাদিতমাস্তে, কিন্তু নিমন্ত্রিতা জনা অযোগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ နိဇဒါသေယာန် ဗဘာၐေ, ဝိဝါဟီယံ ဘောဇျမာသာဒိတမာသ္တေ, ကိန္တု နိမန္တြိတာ ဇနာ အယောဂျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa nijadAsEyAn babhASE, vivAhIyaM bhOjyamAsAditamAstE, kintu nimantritA janA ayOgyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:8
11 अन्तरसन्दर्भाः  

anantaraṁ sa nṛpatistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā teṣāṁ nagaraṁ dāhayāmāsa|


tasmād yūyaṁ rājamārgaṁ gatvā yāvato manujān paśyata, tāvataeva vivāhīyabhojyāya nimantrayata|


tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|


kintu ye tajjagatprāptiyogyatvena gaṇitāṁ bhaviṣyanti śmaśānāccotthāsyanti te na vivahanti vāgdattāśca na bhavanti,


yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|


tataḥ pauैlabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ|


tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|


amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|


tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādṛśāḥ katipayalokāḥ sārddinagare 'pi tava vidyante te śubhraparicchadai rmama saṅge gamanāgamane kariṣyanti yataste yogyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्