Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 tathapi te tucchīkṛtya kecit nijakṣetraṁ kecid vāṇijyaṁ prati svasvamārgeṇa calitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তথপি তে তুচ্ছীকৃত্য কেচিৎ নিজক্ষেত্ৰং কেচিদ্ ৱাণিজ্যং প্ৰতি স্ৱস্ৱমাৰ্গেণ চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তথপি তে তুচ্ছীকৃত্য কেচিৎ নিজক্ষেত্রং কেচিদ্ ৱাণিজ্যং প্রতি স্ৱস্ৱমার্গেণ চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တထပိ တေ တုစ္ဆီကၖတျ ကေစိတ် နိဇက္ၐေတြံ ကေစိဒ် ဝါဏိဇျံ ပြတိ သွသွမာရ္ဂေဏ စလိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tathapi tE tucchIkRtya kEcit nijakSEtraM kEcid vANijyaM prati svasvamArgENa calitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:5
21 अन्तरसन्दर्भाः  

aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati|


tato rājā punarapi dāsānanyān ityuktvā preṣayāmāsa, nimantritān vadata, paśyata, mama bhejyamāsāditamāste, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|


anye lokāstasya dāseyān dhṛtvā daurātmyaṁ vyavahṛtya tānavadhiṣuḥ|


vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkṛtya pārāvatavikrayibhyo'kathayad asmāt sthānāt sarvāṇyetāni nayata, mama pitugṛhaṁ vāṇijyagṛhaṁ mā kārṣṭa|


apare kecit parihasya kathitavanta ete navīnadrākṣārasena mattā abhavan|


paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


śārīrikabhāvasya phalaṁ mṛtyuḥ kiñcātmikabhāvasya phale jīvanaṁ śāntiśca|


viśvāsaghātakā duḥsāhasino darpadhmātā īśvarāpremiṇaḥ kintu sukhapremiṇo


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्