Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদা স উক্তৱান্, তৰ্হি দাযূদ্ কথম্ আত্মাধিষ্ঠানেন তং প্ৰভুং ৱদতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদা স উক্তৱান্, তর্হি দাযূদ্ কথম্ আত্মাধিষ্ঠানেন তং প্রভুং ৱদতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါ သ ဥက္တဝါန်, တရှိ ဒါယူဒ် ကထမ် အာတ္မာဓိၐ္ဌာနေန တံ ပြဘုံ ဝဒတိ ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadA sa uktavAn, tarhi dAyUd katham AtmAdhiSThAnEna taM prabhuM vadati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:43
10 अन्तरसन्दर्भाः  

svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|


ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|


yato bhaviṣyadvākyaṁ purā mānuṣāṇām icchāto notpannaṁ kintvīśvarasya pavitralokāḥ pavitreṇātmanā pravarttitāḥ santo vākyam abhāṣanta|


tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


tenāhaṁ tatkṣaṇād ātmāviṣṭo bhūtvā 'paśyaṁ svarge siṁhāsanamekaṁ sthāpitaṁ tatra siṁhāsane eko jana upaviṣṭo 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्