Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 "ahamibrāhīma īśvara ishāka īśvaro yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvaro jīvatām īśvara:, sa mṛtānāmīśvaro nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 "अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 "অহমিব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূব ঈশ্ৱৰ" ইতি কিং যুষ্মাভি ৰ্নাপাঠি? কিন্ত্ৱীশ্ৱৰো জীৱতাম্ ঈশ্ৱৰ:, স মৃতানামীশ্ৱৰো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 "অহমিব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূব ঈশ্ৱর" ইতি কিং যুষ্মাভি র্নাপাঠি? কিন্ত্ৱীশ্ৱরো জীৱতাম্ ঈশ্ৱর:, স মৃতানামীশ্ৱরো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 "အဟမိဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗ ဤၑွရ" ဣတိ ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ? ကိန္တွီၑွရော ဇီဝတာမ် ဤၑွရ:, သ မၖတာနာမီၑွရော နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 "ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:32
9 अन्तरसन्दर्भाः  

aparaṁ mṛtānāmutthānamadhi yuṣmān pratīyamīśvaroktiḥ,


yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum eैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|


etasmin samaye, ahaṁ tava pūrvvapuruṣāṇām īśvaro'rthād ibrāhīma īśvara ishāka īśvaro yākūba īśvaraśca, mūsāmuddiśya parameśvarasyaitādṛśī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbho na babhūva|


kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्