Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 tato yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততো যীশুঃ প্ৰত্যৱাদীৎ, যূযং ধৰ্ম্মপুস্তকম্ ঈশ্ৱৰীযাং শক্তিঞ্চ ন ৱিজ্ঞায ভ্ৰান্তিমন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততো যীশুঃ প্রত্যৱাদীৎ, যূযং ধর্ম্মপুস্তকম্ ঈশ্ৱরীযাং শক্তিঞ্চ ন ৱিজ্ঞায ভ্রান্তিমন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတော ယီၑုး ပြတျဝါဒီတ်, ယူယံ ဓရ္မ္မပုသ္တကမ် ဤၑွရီယာံ ၑက္တိဉ္စ န ဝိဇ္ဉာယ ဘြာန္တိမန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:29
21 अन्तरसन्दर्भाः  

mṛtānām utthānasamaye teṣāṁ saptānāṁ madhye sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaeva tāṁ vyavahan|


tato yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?


yataḥ śmaśānāt sa utthāpayitavya etasya dharmmapustakavacanasya bhāvaṁ te tadā voddhuṁ nāśankuvan|


īśvaro mṛtān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭe'sambhavaṁ kuto bhavet?


aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|


yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|


sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्