Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānīte

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৎকৰদানস্য মুদ্ৰাং মাং দৰ্শযত| তদানীং তৈস্তস্য সমীপং মুদ্ৰাচতুৰ্থভাগ আনীতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তৎকরদানস্য মুদ্রাং মাং দর্শযত| তদানীং তৈস্তস্য সমীপং মুদ্রাচতুর্থভাগ আনীতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတ္ကရဒါနသျ မုဒြာံ မာံ ဒရ္ၑယတ၊ တဒါနီံ တဲသ္တသျ သမီပံ မုဒြာစတုရ္ထဘာဂ အာနီတေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatkaradAnasya mudrAM mAM darzayata| tadAnIM taistasya samIpaM mudrAcaturthabhAga AnItE

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:19
7 अन्तरसन्दर्भाः  

tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ|


kintu tasmin dāse bahi ryāte, tasya śataṁ mudrācaturthāṁśān yo dhārayati, taṁ sahadāsaṁ dṛṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśodhaya|


paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|


tato yīśusteṣāṁ khalatāṁ vijñāya kathitavān, re kapaṭinaḥ yuyaṁ kuto māṁ parikṣadhve?


sa tān papraccha, atra kasyeyaṁ mūrtti rnāma cāste? te jagaduḥ, kaisarabhūpasya|


tadā tairekasmin mudrāpāde samānīte sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? te pratyūcuḥ, kaisarasya|


anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā godhūmānāmekaḥ seṭako mudrāpādaikamūlyaḥ, yavānāñca seṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्