Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 manuṣyasyeti vaktumapi lokebhyo bibhīmaḥ, yataḥ sarvvairapi yohan bhaviṣyadvādīti jñāyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 মনুষ্যস্যেতি ৱক্তুমপি লোকেভ্যো বিভীমঃ, যতঃ সৰ্ৱ্ৱৈৰপি যোহন্ ভৱিষ্যদ্ৱাদীতি জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 মনুষ্যস্যেতি ৱক্তুমপি লোকেভ্যো বিভীমঃ, যতঃ সর্ৱ্ৱৈরপি যোহন্ ভৱিষ্যদ্ৱাদীতি জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 မနုၐျသျေတိ ဝက္တုမပိ လောကေဘျော ဗိဘီမး, ယတး သရွွဲရပိ ယောဟန် ဘဝိၐျဒွါဒီတိ ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapi yOhan bhaviSyadvAdIti jnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:26
17 अन्तरसन्दर्भाः  

tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān;


tasmāt nṛpatistaṁ hantumicchannapi lokebhyo vibhayāñcakāra; yataḥ sarvve yohanaṁ bhaviṣyadvādinaṁ menire|


tatra lokoḥ kathayāmāsuḥ, eṣa gālīlpradeśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|


yohano majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tataste parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyeti vadāmastarhi yūyaṁ taṁ kuto na pratyaita? vācametāṁ vakṣyati|


tasmāt te yīśuṁ pratyavadan, tad vayaṁ na vidmaḥ| tadā sa tānuktavān, tarhi kena sāmarathyena karmmāṇyetānyahaṁ karomi, tadapyahaṁ yuṣmān na vakṣyāmi|


kintu lokebhyo bibhyuḥ, yato lokaiḥ sa bhaviṣyadvādītyajñāyi|


mānavād abhavaditi ced vadāmastarhi lokebhyo bhayamasti yato hetoḥ sarvve yohanaṁ satyaṁ bhaviṣyadvādinaṁ manyante|


tadānīṁ sa tānuddiśya tāṁ dṛṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lokebhyo bibhyuḥ, tadanantaraṁ te taṁ vihāya vavrajuḥ|


yasmād herod taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusāreṇa bahūni karmmāṇi kṛtavān hṛṣṭamanāstadupadeśaṁ śrutavāṁśca|


sosmākaṁ viruddhaṁ dṛṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lokebhyo bibhyuḥ|


yadi manuṣyasyeti vadāmastarhi sarvve lokā asmān pāṣāṇai rhaniṣyanti yato yohan bhaviṣyadvādīti sarvve dṛḍhaṁ jānanti|


pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathopāyām aceṣṭanta kintu lokebhyo bibhyuḥ|


yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|


yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan


tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्