Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yūyamapi mama drākṣākṣetraṁ yāta, yuṣmabhyamahaṁ yogyabhṛtiṁ dāsyāmi, tataste vavrajuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযমপি মম দ্ৰাক্ষাক্ষেত্ৰং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযমপি মম দ্রাক্ষাক্ষেত্রং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, ယုၐ္မဘျမဟံ ယောဂျဘၖတိံ ဒါသျာမိ, တတသ္တေ ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:4
12 अन्तरसन्दर्भाः  

anantaraṁ praharaikavelāyāṁ gatvā haṭṭe katipayān niṣkarmmakān vilokya tānavadat,


punaśca sa dvitīyatṛtīyayoḥ praharayo rbahi rgatvā tathaiva kṛtavān|


anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|


aparañca he adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyeko'dhipatiḥ svarge vidyata iti jānīta|


vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|


ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्