Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ततो लोकाः सर्व्वे तुष्णीम्भवतमित्युक्त्वा तौ तर्जयामासुः; तथापि तौ पुनरुच्चैः कथयामासतुः हे प्रभो दायूदः सन्तान, आवां दयस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ততো লোকাঃ সৰ্ৱ্ৱে তুষ্ণীম্ভৱতমিত্যুক্ত্ৱা তৌ তৰ্জযামাসুঃ; তথাপি তৌ পুনৰুচ্চৈঃ কথযামাসতুঃ হে প্ৰভো দাযূদঃ সন্তান, আৱাং দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ততো লোকাঃ সর্ৱ্ৱে তুষ্ণীম্ভৱতমিত্যুক্ত্ৱা তৌ তর্জযামাসুঃ; তথাপি তৌ পুনরুচ্চৈঃ কথযামাসতুঃ হে প্রভো দাযূদঃ সন্তান, আৱাং দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတော လောကား သရွွေ တုၐ္ဏီမ္ဘဝတမိတျုက္တွာ တော် တရ္ဇယာမာသုး; တထာပိ တော် ပုနရုစ္စဲး ကထယာမာသတုး ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝါံ ဒယသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:31
12 अन्तरसन्दर्भाः  

kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|


aparam yathā sa śiśūnāṁ gātreṣu hastaṁ datvā prārthayate, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitṛn śiṣyāstiraskṛtavantaḥ|


aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|


tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?


tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā he dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau procairāhūyantau tatpaścād vavrajatuḥ|


tatogragāminastaṁ maunī tiṣṭheti tarjayāmāsuḥ kintu sa punāruvan uvāca, he dāyūdaḥ santāna māṁ dayasva|


yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्