Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यीशुः प्रत्युवाच, युवाभ्यां यद् याच्यते, तन्न बुध्यते, अहं येन कंसेन पास्यामि युवाभ्यां किं तेन पातुं शक्यते? अहञ्च येन मज्जेनेन मज्जिष्ये, युवाभ्यां किं तेन मज्जयितुं शक्यते? ते जगदुः शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যীশুঃ প্ৰত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যীশুঃ প্রত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယီၑုး ပြတျုဝါစ, ယုဝါဘျာံ ယဒ် ယာစျတေ, တန္န ဗုဓျတေ, အဟံ ယေန ကံသေန ပါသျာမိ ယုဝါဘျာံ ကိံ တေန ပါတုံ ၑကျတေ? အဟဉ္စ ယေန မဇ္ဇေနေန မဇ္ဇိၐျေ, ယုဝါဘျာံ ကိံ တေန မဇ္ဇယိတုံ ၑကျတေ? တေ ဇဂဒုး ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:22
17 अन्तरसन्दर्भाः  

tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvve śiṣyāścocuḥ|


tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


sa dvitīyavāraṁ prārthayāñcakre, he mattāta, na pīte yadi kaṁsamidaṁ matto dūraṁ yātuṁ na śaknoti, tarhi tvadicchāvad bhavatu|


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|


aparamuditavān he pita rhe pitaḥ sarvveṁ tvayā sādhyaṁ, tato hetorimaṁ kaṁsaṁ matto dūrīkuru, kintu tan mamecchāto na tavecchāto bhavatu|


kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|


he pita ryadi bhavān sammanyate tarhi kaṁsamenaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|


tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?


tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karoti; yataḥ kiṁ prārthitavyaṁ tad boddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivedayati|


yūyaṁ prārthayadhve kintu na labhadhve yato hetoḥ svasukhabhogeṣu vyayārthaṁ ku prārthayadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्