Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 te ca taṁ hantumājñāpya tiraskṛtya vetreṇa praharttuṁ kruśe dhātayituñcānyadeśīyānāṁ kareṣu samarpayiṣyanti, kintu sa tṛtīyadivase śmaśānād utthāpiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তে চ তং হন্তুমাজ্ঞাপ্য তিৰস্কৃত্য ৱেত্ৰেণ প্ৰহৰ্ত্তুং ক্ৰুশে ধাতযিতুঞ্চান্যদেশীযানাং কৰেষু সমৰ্পযিষ্যন্তি, কিন্তু স তৃতীযদিৱসে শ্মশানাদ্ উত্থাপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তে চ তং হন্তুমাজ্ঞাপ্য তিরস্কৃত্য ৱেত্রেণ প্রহর্ত্তুং ক্রুশে ধাতযিতুঞ্চান্যদেশীযানাং করেষু সমর্পযিষ্যন্তি, কিন্তু স তৃতীযদিৱসে শ্মশানাদ্ উত্থাপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေ စ တံ ဟန္တုမာဇ္ဉာပျ တိရသ္ကၖတျ ဝေတြေဏ ပြဟရ္တ္တုံ ကြုၑေ ဓာတယိတုဉ္စာနျဒေၑီယာနာံ ကရေၐု သမရ္ပယိၐျန္တိ, ကိန္တု သ တၖတီယဒိဝသေ ၑ္မၑာနာဒ် ဥတ္ထာပိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:19
30 अन्तरसन्दर्भाः  

yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|


anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


kintu tṛtīye'hi्na ma utthāpiṣyate, tena te bhṛśaṁ duḥkhitā babhūvaḥ|


tataḥ sa teṣāṁ samīpe barabbāṁ mocayāmāsa yīśuntu kaṣābhirāhatya kruśena vedhituṁ samarpayāmāsa|


he maheccha sa pratārako jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmo vayaṁ;


tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣepa tathā tanmukhamācchādya capeṭena hatvā gaditavān gaṇayitvā vada, anucarāśca capeṭaistamājaghnuḥ


atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuृṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|


tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva|


vastutastu so'nyadeśīyānāṁ hasteṣu samarpayiṣyate, te tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣepsyanti, kaśābhiḥ prahṛtya taṁ haniṣyanti ca,


herod tasya senāgaṇaśca tamavajñāya upahāsatvena rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇot|


khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti;


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|


sosmākaṁ samīpametya paulasya kaṭibandhanaṁ gṛhītvā nijahastāpādān baddhvā bhāṣitavān yasyedaṁ kaṭibandhanaṁ taṁ yihūdīyalokā yirūśālamanagara itthaṁ baddhvā bhinnadeśīyānāṁ kareṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|


phalatastava hastena mantraṇayā ca pūrvva yadyat sthirīkṛtaṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa eva pavitro yīśustasya prātikūlyena herod pantīyapīlāto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्