Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততস্তে তং গৃহীৎৱা তেন ক্ষেত্ৰপতিনা সাকং ৱাগ্যুদ্ধং কুৰ্ৱ্ৱন্তঃ কথযামাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততস্তে তং গৃহীৎৱা তেন ক্ষেত্রপতিনা সাকং ৱাগ্যুদ্ধং কুর্ৱ্ৱন্তঃ কথযামাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတသ္တေ တံ ဂၖဟီတွာ တေန က္ၐေတြပတိနာ သာကံ ဝါဂျုဒ္ဓံ ကုရွွန္တး ကထယာမာသုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:11
14 अन्तरसन्दर्भाः  

tadānīṁ prathamaniyuktā janā āgatyānumitavanto vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśo'lābhi|


vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|


yadyetat taila vyakreṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralokebhyo dātumaśakṣyata, kathāmetāṁ kathayitvā tayā yoṣitā sākaṁ vācāyuhyan|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|


tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|


tasmāt kāraṇāt caṇḍālānāṁ pāpilokānāñca saṅge yūyaṁ kuto bhaṁgdhve pivatha ceti kathāṁ kathayitvā phirūśino'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārebhire|


tadā svargād yad bhakṣyam avārohat tad bhakṣyam ahameva yihūdīyalokāstasyaitad vākye vivadamānā vakttumārebhire


kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacitte vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?


kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|


aparaṁ bhinnajātīyalokānāṁ paritrāṇārthaṁ teṣāṁ madhye susaṁvādaghoṣaṇād asmān pratiṣedhanti cetthaṁ svīyapāpānāṁ parimāṇam uttarottaraṁ pūrayanti, kintu teṣām antakārī krodhastān upakramate|


te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्