Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 svargarājyam etādṛśā kenacid gṛhasyena samaṁ, yo'tiprabhāte nijadrākṣākṣetre kṛṣakān niyoktuṁ gatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 স্ৱৰ্গৰাজ্যম্ এতাদৃশা কেনচিদ্ গৃহস্যেন সমং, যোঽতিপ্ৰভাতে নিজদ্ৰাক্ষাক্ষেত্ৰে কৃষকান্ নিযোক্তুং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 স্ৱর্গরাজ্যম্ এতাদৃশা কেনচিদ্ গৃহস্যেন সমং, যোঽতিপ্রভাতে নিজদ্রাক্ষাক্ষেত্রে কৃষকান্ নিযোক্তুং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သွရ္ဂရာဇျမ် ဧတာဒၖၑာ ကေနစိဒ် ဂၖဟသျေန သမံ, ယော'တိပြဘာတေ နိဇဒြာက္ၐာက္ၐေတြေ ကၖၐကာန် နိယောက္တုံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:1
22 अन्तरसन्दर्भाः  

anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta|


anantaraṁ soparāmekāṁ dṛṣṭāntakathāmutthāpya tebhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamekaṁ nītvā svakṣetra uvāpa|


punarapi sa upamākathāmekāṁ tebhyaḥ kathayāñcakāra; kācana yoṣit yat kiṇvamādāya droṇatrayamitagodhūmacūrṇānāṁ madhye sarvveṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|


punaśca samudro nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|


paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|


kasyacijjanasya dvau sutāvāstāṁ sa ekasya sutasya samīpaṁ gatvā jagāda, he suta, tvamadya mama drākṣākṣetre karmma kartuṁ vraja|


svargīyarājyam etādṛśasya nṛpateḥ samaṁ, yo nija putraṁ vivāhayan sarvvān nimantritān ānetuṁ dāseyān prahitavān,


he yirūśālam he yirūśālam nagari tvaṁ bhaviṣyadvādino hatavatī, tava samīpaṁ preritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgṛhlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|


yā daśa kanyāḥ pradīpān gṛhlatyo varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādṛśyaṁ bhaviṣyati|


aparaṁ sa etādṛśaḥ kasyacit puṁsastulyaḥ, yo dūradeśaṁ prati yātrākāle nijadāsān āhūya teṣāṁ svasvasāmarthyānurūpam


manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|


ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्