Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 গৎৱা চ হেৰোদো নৃপতে ৰ্মৰণপৰ্য্যন্তং তত্ৰ দেশে ন্যুৱাস, তেন মিসৰ্দেশাদহং পুত্ৰং স্ৱকীযং সমুপাহূযম্| যদেতদ্ৱচনম্ ঈশ্ৱৰেণ ভৱিষ্যদ্ৱাদিনা কথিতং তৎ সফলমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 গৎৱা চ হেরোদো নৃপতে র্মরণপর্য্যন্তং তত্র দেশে ন্যুৱাস, তেন মিসর্দেশাদহং পুত্রং স্ৱকীযং সমুপাহূযম্| যদেতদ্ৱচনম্ ঈশ্ৱরেণ ভৱিষ্যদ্ৱাদিনা কথিতং তৎ সফলমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဂတွာ စ ဟေရောဒေါ နၖပတေ ရ္မရဏပရျျန္တံ တတြ ဒေၑေ နျုဝါသ, တေန မိသရ္ဒေၑာဒဟံ ပုတြံ သွကီယံ သမုပါဟူယမ်၊ ယဒေတဒွစနမ် ဤၑွရေဏ ဘဝိၐျဒွါဒိနာ ကထိတံ တတ် သဖလမဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 gatvA ca hErOdO nRpatE rmaraNaparyyantaM tatra dEzE nyuvAsa, tEna misardEzAdahaM putraM svakIyaM samupAhUyam| yadEtadvacanam IzvarENa bhaviSyadvAdinA kathitaM tat saphalamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:15
21 अन्तरसन्दर्भाः  

itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|


tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gṛhītvā misardeśaṁ prati pratasthe,


ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||


tadanantaraṁ heredi rājani mṛte parameśvarasya dūto misardeśe svapne darśanaṁ dattvā yūṣaphe kathitavān


tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|


sīyonaḥ kanyakāṁ yūyaṁ bhāṣadhvamiti bhāratīṁ| paśya te namraśīlaḥ san nṛpa āruhya gardabhīṁ| arthādāruhya tadvatsamāyāsyati tvadantikaṁ|


tathā satītthaṁ ghaṭiṣyate dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyet?


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|


tadānīṁ te taṁ kruśena saṁvidhya tasya vasanāni guṭikāpātena vibhajya jagṛhuḥ, tasmāt, vibhajante'dharīyaṁ me te manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadetadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,


tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्