Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো গেহমধ্য প্ৰৱিশ্য তস্য মাত্ৰা মৰিযমা সাদ্ধং তং শিশুং নিৰীক্ষয দণ্ডৱদ্ ভূৎৱা প্ৰণেমুঃ, অপৰং স্ৱেষাং ঘনসম্পত্তিং মোচযিৎৱা সুৱৰ্ণং কুন্দুৰুং গন্ধৰমঞ্চ তস্মৈ দৰ্শনীযং দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো গেহমধ্য প্রৱিশ্য তস্য মাত্রা মরিযমা সাদ্ধং তং শিশুং নিরীক্ষয দণ্ডৱদ্ ভূৎৱা প্রণেমুঃ, অপরং স্ৱেষাং ঘনসম্পত্তিং মোচযিৎৱা সুৱর্ণং কুন্দুরুং গন্ধরমঞ্চ তস্মৈ দর্শনীযং দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော ဂေဟမဓျ ပြဝိၑျ တသျ မာတြာ မရိယမာ သာဒ္ဓံ တံ ၑိၑုံ နိရီက္ၐယ ဒဏ္ဍဝဒ် ဘူတွာ ပြဏေမုး, အပရံ သွေၐာံ ဃနသမ္ပတ္တိံ မောစယိတွာ သုဝရ္ဏံ ကုန္ဒုရုံ ဂန္ဓရမဉ္စ တသ္မဲ ဒရ္ၑနီယံ ဒတ္တဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:11
33 अन्तरसन्दर्भाः  

yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā  pavitreṇātmanā garbhavatī babhūva|


mānavebhya etāsāṁ kathanāṁ kathanakāle tasya mātā sahajāśca tena sākaṁ kāñcit kathāṁ kathayituṁ vāñchanto bahireva sthitavantaḥ|


tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|


yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|


paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|


parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|


aparaṁ yo nikadīmo rātrau yīśoḥ samīpam agacchat sopi gandharasena miśritaṁ prāyeṇa pañcāśatseṭakamaguruṁ gṛhītvāgacchat|


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्