मत्ती 19:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script28 tato yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttino jātā iti kāraṇāt navīnasṛṣṭikāle yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavekṣyati, tadā yūyamapi dvādaśasiṁhāsaneṣūpaviśya isrāyelīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari28 ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script28 ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱৰ্ত্তিনো জাতা ইতি কাৰণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চৰ্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্ৰাযেলীযদ্ৱাদশৱংশানাং ৱিচাৰং কৰিষ্যথ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script28 ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱর্ত্তিনো জাতা ইতি কারণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চর্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্রাযেলীযদ্ৱাদশৱংশানাং ৱিচারং করিষ্যথ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script28 တတော ယီၑုး ကထိတဝါန်, ယုၐ္မာနဟံ တထျံ ဝဒါမိ, ယူယံ မမ ပၑ္စာဒွရ္တ္တိနော ဇာတာ ဣတိ ကာရဏာတ် နဝီနသၖၐ္ဋိကာလေ ယဒါ မနုဇသုတး သွီယဲၑ္စရျျသိံဟာသန ဥပဝေက္ၐျတိ, တဒါ ယူယမပိ ဒွါဒၑသိံဟာသနေၐူပဝိၑျ ဣသြာယေလီယဒွါဒၑဝံၑာနာံ ဝိစာရံ ကရိၐျထ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script28 tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha| अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|