Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 nijapitarau saṁmanyasva, svasamīpavāsini svavat prema kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 নিজপিতৰৌ সংমন্যস্ৱ, স্ৱসমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 নিজপিতরৌ সংমন্যস্ৱ, স্ৱসমীপৱাসিনি স্ৱৱৎ প্রেম কুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 နိဇပိတရော် သံမနျသွ, သွသမီပဝါသိနိ သွဝတ် ပြေမ ကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 nijapitarau saMmanyasva, svasamIpavAsini svavat prEma kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:19
15 अन्तरसन्दर्भाः  

sa yuvā kathitavān, ā bālyād etāḥ pālayāmi, idānīṁ kiṁ nyūnamāste?


nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|


tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|


vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|


yasmāt tvaṁ samīpavāsini svavat prema kuryyā ityekājñā kṛtsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|


kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, etacchāstrīyavacanānusārato yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्