Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 aparam yathā sa śiśūnāṁ gātreṣu hastaṁ datvā prārthayate, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitṛn śiṣyāstiraskṛtavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰম্ যথা স শিশূনাং গাত্ৰেষু হস্তং দৎৱা প্ৰাৰ্থযতে, তদৰ্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিৰস্কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরম্ যথা স শিশূনাং গাত্রেষু হস্তং দৎৱা প্রার্থযতে, তদর্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিরস্কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရမ် ယထာ သ ၑိၑူနာံ ဂါတြေၐု ဟသ္တံ ဒတွာ ပြာရ္ထယတေ, တဒရ္ထံ တတ္သမီံပံ ၑိၑဝ အာနီယန္တ, တတ အာနယိတၖန် ၑိၐျာသ္တိရသ္ကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:13
15 अन्तरसन्दर्भाः  

tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate|


katipayā jananaklībaḥ katipayā narakṛtaklībaḥ svargarājyāya katipayāḥ svakṛtaklībāśca santi, ye grahītuṁ śaknuvanti te gṛhlantu|


tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|


yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|


yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्