Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 katipayā jananaklībaḥ katipayā narakṛtaklībaḥ svargarājyāya katipayāḥ svakṛtaklībāśca santi, ye grahītuṁ śaknuvanti te gṛhlantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কতিপযা জননক্লীবঃ কতিপযা নৰকৃতক্লীবঃ স্ৱৰ্গৰাজ্যায কতিপযাঃ স্ৱকৃতক্লীবাশ্চ সন্তি, যে গ্ৰহীতুং শক্নুৱন্তি তে গৃহ্লন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কতিপযা জননক্লীবঃ কতিপযা নরকৃতক্লীবঃ স্ৱর্গরাজ্যায কতিপযাঃ স্ৱকৃতক্লীবাশ্চ সন্তি, যে গ্রহীতুং শক্নুৱন্তি তে গৃহ্লন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကတိပယာ ဇနနက္လီဗး ကတိပယာ နရကၖတက္လီဗး သွရ္ဂရာဇျာယ ကတိပယား သွကၖတက္လီဗာၑ္စ သန္တိ, ယေ ဂြဟီတုံ ၑက္နုဝန္တိ တေ ဂၖဟ္လန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, yE grahItuM zaknuvanti tE gRhlantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:12
8 अन्तरसन्दर्भाः  

tataḥ sa uktavān, yebhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kopi manuja etanmataṁ grahītuṁ na śaknoti|


aparam yathā sa śiśūnāṁ gātreṣu hastaṁ datvā prārthayate, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitṛn śiṣyāstiraskṛtavantaḥ|


ahameteṣāṁ sarvveṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayenāpi patramidaṁ mayā na likhyate yataḥ kenāpi janena mama yaśaso mudhākaraṇāt mama maraṇaṁ varaṁ|


anye preritāḥ prabho rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?


ime yoṣitāṁ saṅgena na kalaṅkitā yataste 'maithunā meṣaśāvako yat kimapi sthānaṁ gacchet tatsarvvasmin sthāne tam anugacchanti yataste manuṣyāṇāṁ madhyataḥ prathamaphalānīveśvarasya meṣaśāvakasya ca kṛte parikrītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्