Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tataḥ sa uktavān, yebhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kopi manuja etanmataṁ grahītuṁ na śaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः स उक्तवान्, येभ्यस्तत्सामर्थ्यं आदायि, तान् विनान्यः कोपि मनुज एतन्मतं ग्रहीतुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ স উক্তৱান্, যেভ্যস্তৎসামৰ্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্ৰহীতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ স উক্তৱান্, যেভ্যস্তৎসামর্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্রহীতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သ ဥက္တဝါန်, ယေဘျသ္တတ္သာမရ္ထျံ အာဒါယိ, တာန် ဝိနာနျး ကောပိ မနုဇ ဧတန္မတံ ဂြဟီတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:11
7 अन्तरसन्दर्भाः  

tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi|


tadā tasya śiṣyāstaṁ babhāṣire, yadi svajāyayā sākaṁ puṁsa etādṛk sambandho jāyate, tarhi vivahanameva na bhadraṁ|


katipayā jananaklībaḥ katipayā narakṛtaklībaḥ svargarājyāya katipayāḥ svakṛtaklībāśca santi, ye grahītuṁ śaknuvanti te gṛhlantu|


ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|


kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|


ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्