Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājeva svargarājayaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरं निजदासैः सह जिगणयिषुः कश्चिद् राजेव स्वर्गराजयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰং নিজদাসৈঃ সহ জিগণযিষুঃ কশ্চিদ্ ৰাজেৱ স্ৱৰ্গৰাজযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরং নিজদাসৈঃ সহ জিগণযিষুঃ কশ্চিদ্ রাজেৱ স্ৱর্গরাজযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရံ နိဇဒါသဲး သဟ ဇိဂဏယိၐုး ကၑ္စိဒ် ရာဇေဝ သွရ္ဂရာဇယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparaM nijadAsaiH saha jigaNayiSuH kazcid rAjEva svargarAjayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:23
17 अन्तरसन्दर्भाः  

anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta|


anantaraṁ soparāmekāṁ dṛṣṭāntakathāmutthāpya tebhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamekaṁ nītvā svakṣetra uvāpa|


punarapi sa upamākathāmekāṁ tebhyaḥ kathayāñcakāra; kācana yoṣit yat kiṇvamādāya droṇatrayamitagodhūmacūrṇānāṁ madhye sarvveṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|


punaśca samudro nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|


tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|


ārabdhe tasmin gaṇane sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām eko'ghamarṇastatsamakṣamānāyi|


yā daśa kanyāḥ pradīpān gṛhlatyo varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādṛśyaṁ bhaviṣyati|


aparaṁ sa etādṛśaḥ kasyacit puṁsastulyaḥ, yo dūradeśaṁ prati yātrākāle nijadāsān āhūya teṣāṁ svasvasāmarthyānurūpam


manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇopari gṛhanirmmātrā jñāninā saha mayopamīyate|


ataeva īśvarasamīpe'smākam ekaikajanena nijā kathā kathayitavyā|


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्