Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 kiṁ saptakṛtvaḥ? yīśustaṁ jagāda, tvāṁ kevalaṁ saptakṛtvo yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakṛtvo yāvat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিং সপ্তকৃৎৱঃ? যীশুস্তং জগাদ, ৎৱাং কেৱলং সপ্তকৃৎৱো যাৱৎ ন ৱদামি, কিন্তু সপ্তত্যা গুণিতং সপ্তকৃৎৱো যাৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিং সপ্তকৃৎৱঃ? যীশুস্তং জগাদ, ৎৱাং কেৱলং সপ্তকৃৎৱো যাৱৎ ন ৱদামি, কিন্তু সপ্তত্যা গুণিতং সপ্তকৃৎৱো যাৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိံ သပ္တကၖတွး? ယီၑုသ္တံ ဇဂါဒ, တွာံ ကေဝလံ သပ္တကၖတွော ယာဝတ် န ဝဒါမိ, ကိန္တု သပ္တတျာ ဂုဏိတံ သပ္တကၖတွော ယာဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kiM saptakRtvaH? yIzustaM jagAda, tvAM kEvalaM saptakRtvO yAvat na vadAmi, kintu saptatyA guNitaM saptakRtvO yAvat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:22
13 अन्तरसन्दर्भाः  

aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājeva svargarājayaṁ|


aparañca yuṣmāsu prārthayituṁ samutthiteṣu yadi kopi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kṛte yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyate|


kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|


aparaṁ krodhe jāte pāpaṁ mā kurudhvam, aśānte yuṣmākaṁ roṣesūryyo'staṁ na gacchatu|


aparaṁ kaṭuvākyaṁ roṣaḥ koṣaḥ kalaho nindā sarvvavidhadveṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|


yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|


ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्