Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tadvad eteṣāṁ kṣudraprāeिnām ekopi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদ্ৱদ্ এতেষাং ক্ষুদ্ৰপ্ৰাএिনাম্ একোপি নশ্যতীতি যুষ্মাকং স্ৱৰ্গস্থপিতু ৰ্নাভিমতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদ্ৱদ্ এতেষাং ক্ষুদ্রপ্রাএिনাম্ একোপি নশ্যতীতি যুষ্মাকং স্ৱর্গস্থপিতু র্নাভিমতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒွဒ် ဧတေၐာံ က္ၐုဒြပြာဧिနာမ် ဧကောပိ နၑျတီတိ ယုၐ္မာကံ သွရ္ဂသ္ထပိတု ရ္နာဘိမတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadvad EtESAM kSudraprAEिnAm EkOpi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:14
19 अन्तरसन्दर्भाः  

yadi ca kadācit tanmeṣoddeśaṁ lamate, tarhi yuṣmānahaṁ satyaṁ kathayāmi, so'vipathagāmibhya ekonaśatameṣebhyopi tadekahetoradhikam āhlādate|


yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayordvayoḥ sthitayostasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śṛṇoti, tarhi tvaṁ svabhrātaraṁ prāptavān,


yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|


yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|


ataeva yūyama īdṛk prārthayadhvaṁ, he asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|


he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|


khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe|


yathā ca durbbalasya sandhisthānaṁ na bhajyeta svasthaṁ tiṣṭhet tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|


kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्