Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātropi viśvāso jāyate, tarhi yuṣmābhirasmin śaile tvamitaḥ sthānāt tat sthānaṁ yāhīti brūte sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanopavāsau vinaitādṛśo bhūto na tyājyeta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 युष्मानहं तथ्यं वच्मि यदि युष्माकं सर्षपैकमात्रोपि विश्वासो जायते, तर्हि युष्माभिरस्मिन् शैले त्वमितः स्थानात् तत् स्थानं याहीति ब्रूते स तदैव चलिष्यति, युष्माकं किमप्यसाध्यञ्च कर्म्म न स्थास्याति। किन्तु प्रार्थनोपवासौ विनैतादृशो भूतो न त्याज्येत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যুষ্মানহং তথ্যং ৱচ্মি যদি যুষ্মাকং সৰ্ষপৈকমাত্ৰোপি ৱিশ্ৱাসো জাযতে, তৰ্হি যুষ্মাভিৰস্মিন্ শৈলে ৎৱমিতঃ স্থানাৎ তৎ স্থানং যাহীতি ব্ৰূতে স তদৈৱ চলিষ্যতি, যুষ্মাকং কিমপ্যসাধ্যঞ্চ কৰ্ম্ম ন স্থাস্যাতি| কিন্তু প্ৰাৰ্থনোপৱাসৌ ৱিনৈতাদৃশো ভূতো ন ত্যাজ্যেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যুষ্মানহং তথ্যং ৱচ্মি যদি যুষ্মাকং সর্ষপৈকমাত্রোপি ৱিশ্ৱাসো জাযতে, তর্হি যুষ্মাভিরস্মিন্ শৈলে ৎৱমিতঃ স্থানাৎ তৎ স্থানং যাহীতি ব্রূতে স তদৈৱ চলিষ্যতি, যুষ্মাকং কিমপ্যসাধ্যঞ্চ কর্ম্ম ন স্থাস্যাতি| কিন্তু প্রার্থনোপৱাসৌ ৱিনৈতাদৃশো ভূতো ন ত্যাজ্যেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယုၐ္မာနဟံ တထျံ ဝစ္မိ ယဒိ ယုၐ္မာကံ သရ္ၐပဲကမာတြောပိ ဝိၑွာသော ဇာယတေ, တရှိ ယုၐ္မာဘိရသ္မိန် ၑဲလေ တွမိတး သ္ထာနာတ် တတ် သ္ထာနံ ယာဟီတိ ဗြူတေ သ တဒဲဝ စလိၐျတိ, ယုၐ္မာကံ ကိမပျသာဓျဉ္စ ကရ္မ္မ န သ္ထာသျာတိ၊ ကိန္တု ပြာရ္ထနောပဝါသော် ဝိနဲတာဒၖၑော ဘူတော န တျာဇျေတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yuSmAnahaM tathyaM vacmi yadi yuSmAkaM sarSapaikamAtrOpi vizvAsO jAyatE, tarhi yuSmAbhirasmin zailE tvamitaH sthAnAt tat sthAnaM yAhIti brUtE sa tadaiva caliSyati, yuSmAkaM kimapyasAdhyanjca karmma na sthAsyAti| kintu prArthanOpavAsau vinaitAdRzO bhUtO na tyAjyEta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:21
10 अन्तरसन्दर्भाः  

tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|


aparaṁ teṣāṁ gālīlpradeśe bhramaṇakāle yīśunā te gaditāḥ, manujasuto janānāṁ kareṣu samarpayiṣyate tai rhaniṣyate ca,


sa uvāca, prārthanopavāsau vinā kenāpyanyena karmmaṇā bhūtamīdṛśaṁ tyājayituṁ na śakyaṁ|


te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|


maṇḍalīnāṁ prācīnavargān niyujya prārthanopavāsau kṛtvā yatprabhau te vyaśvasan tasya haste tān samarpya


upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|


pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्