Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyanto mṛtyuṁ na svādiṣyanti, etādṛśāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অহং যুষ্মান্ তথ্যং ৱচ্মি, সৰাজ্যং মনুজসুতম্ আগতং ন পশ্যন্তো মৃত্যুং ন স্ৱাদিষ্যন্তি, এতাদৃশাঃ কতিপযজনা অত্ৰাপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অহং যুষ্মান্ তথ্যং ৱচ্মি, সরাজ্যং মনুজসুতম্ আগতং ন পশ্যন্তো মৃত্যুং ন স্ৱাদিষ্যন্তি, এতাদৃশাঃ কতিপযজনা অত্রাপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဟံ ယုၐ္မာန် တထျံ ဝစ္မိ, သရာဇျံ မနုဇသုတမ် အာဂတံ န ပၑျန္တော မၖတျုံ န သွာဒိၐျန္တိ, ဧတာဒၖၑား ကတိပယဇနာ အတြာပိ ဒဏ္ဍာယမာနား သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:28
25 अन्तरसन्दर्भाः  

tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye?


anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu|


yuṣmānahaṁ tathyaṁ vadāmi, idānīntanajanānāṁ gamanāt pūrvvameva tāni sarvvāṇi ghaṭiṣyante|


yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyate, tasmāt jāgrataḥ santastiṣṭhata|


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|


tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|


tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|


eteṣāṁ vyabhicāriṇāṁ pāpināñca lokānāṁ sākṣād yadi kopi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputro yadā dharmmadūtaiḥ saha pituḥ prabhāveṇāgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|


atha sa tānavādīt yuṣmabhyamahaṁ yathārthaṁ kathayāmi, īśvararājyaṁ parākrameṇopasthitaṁ na dṛṣṭvā mṛtyuṁ nāsvādiṣyante, atra daṇḍāyamānānāṁ madhyepi tādṛśā lokāḥ santi|


yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?


aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|


kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dṛṣṭavā mṛtyuṁ nāsvādiṣyante, etādṛśāḥ kiyanto lokā atra sthane'pi daṇḍāyamānāḥ santi|


sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|


ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati|


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate|


he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|


kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|


mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|


tathāpi divyadūtagaṇebhyo yaḥ kiñcin nyūnīkṛto'bhavat taṁ yīśuṁ mṛtyubhogahetostejogauravarūpeṇa kirīṭena vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvveṣāṁ kṛte mṛtyum asvadata|


he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|


yato 'smākaṁ prabho ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayanto vayaṁ kalpitānyupākhyānānyanvagacchāmeti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇo bhūtvā bhāṣitavantaḥ|


ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्