Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 মনুজসুতঃ স্ৱদূতৈঃ সাকং পিতুঃ প্ৰভাৱেণাগমিষ্যতি; তদা প্ৰতিমনুজং স্ৱস্ৱকৰ্ম্মানুসাৰাৎ ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 মনুজসুতঃ স্ৱদূতৈঃ সাকং পিতুঃ প্রভাৱেণাগমিষ্যতি; তদা প্রতিমনুজং স্ৱস্ৱকর্ম্মানুসারাৎ ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 မနုဇသုတး သွဒူတဲး သာကံ ပိတုး ပြဘာဝေဏာဂမိၐျတိ; တဒါ ပြတိမနုဇံ သွသွကရ္မ္မာနုသာရာတ် ဖလံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:27
45 अन्तरसन्दर्भाः  

arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya


tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti,


tadānīm ākāśamadhye manujasutasya lakṣma darśiṣyate, tato nijaparākrameṇa mahātejasā ca meghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilokya pṛthivyāḥ sarvvavaṁśīyā vilapiṣyanti|


yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|


tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|


tadā yīśustaṁ provāca bhavāmyaham yūyañca sarvvaśaktimato dakṣīṇapārśve samupaviśantaṁ megha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|


eteṣāṁ vyabhicāriṇāṁ pāpināñca lokānāṁ sākṣād yadi kopi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputro yadā dharmmadūtaiḥ saha pituḥ prabhāveṇāgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|


tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|


kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇe pārśve samupavekṣyati|


puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputro yadā svasya pituśca pavitrāṇāṁ dūtānāñca tejobhiḥ pariveṣṭita āgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|


sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|


tasmāt sa śiṣyo na mariṣyatīti bhrātṛgaṇamadhye kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kevalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|


he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|


ataeva īśvarasamīpe'smākam ekaikajanena nijā kathā kathayitavyā|


kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;


kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|


tarhyekaikasya karmma prakāśiṣyate yataḥ sa divasastat prakāśayiṣyati| yato hatostana divasena vahnimayenodetavyaṁ tata ekaikasya karmma kīdṛśametasya parīkṣā bahninā bhaviṣyati|


kintu bhakṣyadravyād vayam īśvareṇa grāhyā bhavāmastannahi yato bhuṅktvā vayamutkṛṣṭā na bhavāmastadvadabhuṅktvāpyapakṛṣṭā na bhavāmaḥ|


yasmāt śarīrāvasthāyām ekaikena kṛtānāṁ karmmaṇāṁ śubhāśubhaphalaprāptaye sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|


kintu yaḥ kaścid anucitaṁ karmma karoti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyate tatra ko'pi pakṣapāto na bhaviṣyati|


mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|


yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|


he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|


aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|


ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|


ādamataḥ saptamaḥ puruṣo yo hanokaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rveṣṭitaḥ prabhuḥ|


paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


aparaṁ kṣudrā mahāntaśca sarvve mṛtā mayā dṛṣṭāḥ, te siṁhāsanasyāntike 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ekaṁ pustakamapi vistīrṇaṁ| tatra grantheṣu yadyat likhitaṁ tasmāt mṛtānām ekaikasya svakriyānuyāyī vicāraḥ kṛtaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्